वृध् धातुरूपाणि

वृधुँ वृधौ - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्धते
वर्धेते
वर्धन्ते
मध्यम
वर्धसे
वर्धेथे
वर्धध्वे
उत्तम
वर्धे
वर्धावहे
वर्धामहे
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ववृधे
ववृधाते
ववृधिरे
मध्यम
ववृधिषे
ववृधाथे
ववृधिध्वे
उत्तम
ववृधे
ववृधिवहे
ववृधिमहे
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्धिता
वर्धितारौ
वर्धितारः
मध्यम
वर्धितासे
वर्धितासाथे
वर्धिताध्वे
उत्तम
वर्धिताहे
वर्धितास्वहे
वर्धितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्त्स्यति
वर्त्स्यतः
वर्त्स्यन्ति
मध्यम
वर्त्स्यसि
वर्त्स्यथः
वर्त्स्यथ
उत्तम
वर्त्स्यामि
वर्त्स्यावः
वर्त्स्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्धिष्यते
वर्धिष्येते
वर्धिष्यन्ते
मध्यम
वर्धिष्यसे
वर्धिष्येथे
वर्धिष्यध्वे
उत्तम
वर्धिष्ये
वर्धिष्यावहे
वर्धिष्यामहे
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्धताम्
वर्धेताम्
वर्धन्ताम्
मध्यम
वर्धस्व
वर्धेथाम्
वर्धध्वम्
उत्तम
वर्धै
वर्धावहै
वर्धामहै
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्धत
अवर्धेताम्
अवर्धन्त
मध्यम
अवर्धथाः
अवर्धेथाम्
अवर्धध्वम्
उत्तम
अवर्धे
अवर्धावहि
अवर्धामहि
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्धेत
वर्धेयाताम्
वर्धेरन्
मध्यम
वर्धेथाः
वर्धेयाथाम्
वर्धेध्वम्
उत्तम
वर्धेय
वर्धेवहि
वर्धेमहि
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्धिषीष्ट
वर्धिषीयास्ताम्
वर्धिषीरन्
मध्यम
वर्धिषीष्ठाः
वर्धिषीयास्थाम्
वर्धिषीध्वम्
उत्तम
वर्धिषीय
वर्धिषीवहि
वर्धिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवृधत् / अवृधद्
अवृधताम्
अवृधन्
मध्यम
अवृधः
अवृधतम्
अवृधत
उत्तम
अवृधम्
अवृधाव
अवृधाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्धिष्ट
अवर्धिषाताम्
अवर्धिषत
मध्यम
अवर्धिष्ठाः
अवर्धिषाथाम्
अवर्धिढ्वम्
उत्तम
अवर्धिषि
अवर्धिष्वहि
अवर्धिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवर्त्स्यत् / अवर्त्स्यद्
अवर्त्स्यताम्
अवर्त्स्यन्
मध्यम
अवर्त्स्यः
अवर्त्स्यतम्
अवर्त्स्यत
उत्तम
अवर्त्स्यम्
अवर्त्स्याव
अवर्त्स्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्धिष्यत
अवर्धिष्येताम्
अवर्धिष्यन्त
मध्यम
अवर्धिष्यथाः
अवर्धिष्येथाम्
अवर्धिष्यध्वम्
उत्तम
अवर्धिष्ये
अवर्धिष्यावहि
अवर्धिष्यामहि