वि + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विघघ्यते
विघघ्येते
विघघ्यन्ते
मध्यम
विघघ्यसे
विघघ्येथे
विघघ्यध्वे
उत्तम
विघघ्ये
विघघ्यावहे
विघघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विजघघे
विजघघाते
विजघघिरे
मध्यम
विजघघिषे
विजघघाथे
विजघघिध्वे
उत्तम
विजघघे
विजघघिवहे
विजघघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विघघिता
विघघितारौ
विघघितारः
मध्यम
विघघितासे
विघघितासाथे
विघघिताध्वे
उत्तम
विघघिताहे
विघघितास्वहे
विघघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विघघिष्यते
विघघिष्येते
विघघिष्यन्ते
मध्यम
विघघिष्यसे
विघघिष्येथे
विघघिष्यध्वे
उत्तम
विघघिष्ये
विघघिष्यावहे
विघघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विघघ्यताम्
विघघ्येताम्
विघघ्यन्ताम्
मध्यम
विघघ्यस्व
विघघ्येथाम्
विघघ्यध्वम्
उत्तम
विघघ्यै
विघघ्यावहै
विघघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यघघ्यत
व्यघघ्येताम्
व्यघघ्यन्त
मध्यम
व्यघघ्यथाः
व्यघघ्येथाम्
व्यघघ्यध्वम्
उत्तम
व्यघघ्ये
व्यघघ्यावहि
व्यघघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विघघ्येत
विघघ्येयाताम्
विघघ्येरन्
मध्यम
विघघ्येथाः
विघघ्येयाथाम्
विघघ्येध्वम्
उत्तम
विघघ्येय
विघघ्येवहि
विघघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विघघिषीष्ट
विघघिषीयास्ताम्
विघघिषीरन्
मध्यम
विघघिषीष्ठाः
विघघिषीयास्थाम्
विघघिषीध्वम्
उत्तम
विघघिषीय
विघघिषीवहि
विघघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यघाघि
व्यघघिषाताम्
व्यघघिषत
मध्यम
व्यघघिष्ठाः
व्यघघिषाथाम्
व्यघघिढ्वम्
उत्तम
व्यघघिषि
व्यघघिष्वहि
व्यघघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यघघिष्यत
व्यघघिष्येताम्
व्यघघिष्यन्त
मध्यम
व्यघघिष्यथाः
व्यघघिष्येथाम्
व्यघघिष्यध्वम्
उत्तम
व्यघघिष्ये
व्यघघिष्यावहि
व्यघघिष्यामहि