वि + उङ्ख् धातुरूपाणि - उखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
व्युङ्ख्यते
व्युङ्ख्येते
व्युङ्ख्यन्ते
मध्यम
व्युङ्ख्यसे
व्युङ्ख्येथे
व्युङ्ख्यध्वे
उत्तम
व्युङ्ख्ये
व्युङ्ख्यावहे
व्युङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यूङ्खे
व्यूङ्खाते
व्यूङ्खिरे
मध्यम
व्यूङ्खिषे
व्यूङ्खाथे
व्यूङ्खिध्वे
उत्तम
व्यूङ्खे
व्यूङ्खिवहे
व्यूङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
व्युङ्खिता
व्युङ्खितारौ
व्युङ्खितारः
मध्यम
व्युङ्खितासे
व्युङ्खितासाथे
व्युङ्खिताध्वे
उत्तम
व्युङ्खिताहे
व्युङ्खितास्वहे
व्युङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
व्युङ्खिष्यते
व्युङ्खिष्येते
व्युङ्खिष्यन्ते
मध्यम
व्युङ्खिष्यसे
व्युङ्खिष्येथे
व्युङ्खिष्यध्वे
उत्तम
व्युङ्खिष्ये
व्युङ्खिष्यावहे
व्युङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
व्युङ्ख्यताम्
व्युङ्ख्येताम्
व्युङ्ख्यन्ताम्
मध्यम
व्युङ्ख्यस्व
व्युङ्ख्येथाम्
व्युङ्ख्यध्वम्
उत्तम
व्युङ्ख्यै
व्युङ्ख्यावहै
व्युङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यौङ्ख्यत
व्यौङ्ख्येताम्
व्यौङ्ख्यन्त
मध्यम
व्यौङ्ख्यथाः
व्यौङ्ख्येथाम्
व्यौङ्ख्यध्वम्
उत्तम
व्यौङ्ख्ये
व्यौङ्ख्यावहि
व्यौङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्युङ्ख्येत
व्युङ्ख्येयाताम्
व्युङ्ख्येरन्
मध्यम
व्युङ्ख्येथाः
व्युङ्ख्येयाथाम्
व्युङ्ख्येध्वम्
उत्तम
व्युङ्ख्येय
व्युङ्ख्येवहि
व्युङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्युङ्खिषीष्ट
व्युङ्खिषीयास्ताम्
व्युङ्खिषीरन्
मध्यम
व्युङ्खिषीष्ठाः
व्युङ्खिषीयास्थाम्
व्युङ्खिषीध्वम्
उत्तम
व्युङ्खिषीय
व्युङ्खिषीवहि
व्युङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यौङ्खि
व्यौङ्खिषाताम्
व्यौङ्खिषत
मध्यम
व्यौङ्खिष्ठाः
व्यौङ्खिषाथाम्
व्यौङ्खिढ्वम्
उत्तम
व्यौङ्खिषि
व्यौङ्खिष्वहि
व्यौङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यौङ्खिष्यत
व्यौङ्खिष्येताम्
व्यौङ्खिष्यन्त
मध्यम
व्यौङ्खिष्यथाः
व्यौङ्खिष्येथाम्
व्यौङ्खिष्यध्वम्
उत्तम
व्यौङ्खिष्ये
व्यौङ्खिष्यावहि
व्यौङ्खिष्यामहि