वि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वीख्यते
वीख्येते
वीख्यन्ते
मध्यम
वीख्यसे
वीख्येथे
वीख्यध्वे
उत्तम
वीख्ये
वीख्यावहे
वीख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वीखाञ्चक्रे / वीखांचक्रे / वीखाम्बभूवे / वीखांबभूवे / वीखामाहे
वीखाञ्चक्राते / वीखांचक्राते / वीखाम्बभूवाते / वीखांबभूवाते / वीखामासाते
वीखाञ्चक्रिरे / वीखांचक्रिरे / वीखाम्बभूविरे / वीखांबभूविरे / वीखामासिरे
मध्यम
वीखाञ्चकृषे / वीखांचकृषे / वीखाम्बभूविषे / वीखांबभूविषे / वीखामासिषे
वीखाञ्चक्राथे / वीखांचक्राथे / वीखाम्बभूवाथे / वीखांबभूवाथे / वीखामासाथे
वीखाञ्चकृढ्वे / वीखांचकृढ्वे / वीखाम्बभूविध्वे / वीखांबभूविध्वे / वीखाम्बभूविढ्वे / वीखांबभूविढ्वे / वीखामासिध्वे
उत्तम
वीखाञ्चक्रे / वीखांचक्रे / वीखाम्बभूवे / वीखांबभूवे / वीखामाहे
वीखाञ्चकृवहे / वीखांचकृवहे / वीखाम्बभूविवहे / वीखांबभूविवहे / वीखामासिवहे
वीखाञ्चकृमहे / वीखांचकृमहे / वीखाम्बभूविमहे / वीखांबभूविमहे / वीखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वीखिता
वीखितारौ
वीखितारः
मध्यम
वीखितासे
वीखितासाथे
वीखिताध्वे
उत्तम
वीखिताहे
वीखितास्वहे
वीखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वीखिष्यते
वीखिष्येते
वीखिष्यन्ते
मध्यम
वीखिष्यसे
वीखिष्येथे
वीखिष्यध्वे
उत्तम
वीखिष्ये
वीखिष्यावहे
वीखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वीख्यताम्
वीख्येताम्
वीख्यन्ताम्
मध्यम
वीख्यस्व
वीख्येथाम्
वीख्यध्वम्
उत्तम
वीख्यै
वीख्यावहै
वीख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यैख्यत
व्यैख्येताम्
व्यैख्यन्त
मध्यम
व्यैख्यथाः
व्यैख्येथाम्
व्यैख्यध्वम्
उत्तम
व्यैख्ये
व्यैख्यावहि
व्यैख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वीख्येत
वीख्येयाताम्
वीख्येरन्
मध्यम
वीख्येथाः
वीख्येयाथाम्
वीख्येध्वम्
उत्तम
वीख्येय
वीख्येवहि
वीख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वीखिषीष्ट
वीखिषीयास्ताम्
वीखिषीरन्
मध्यम
वीखिषीष्ठाः
वीखिषीयास्थाम्
वीखिषीध्वम्
उत्तम
वीखिषीय
वीखिषीवहि
वीखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यैखि
व्यैखिषाताम्
व्यैखिषत
मध्यम
व्यैखिष्ठाः
व्यैखिषाथाम्
व्यैखिढ्वम्
उत्तम
व्यैखिषि
व्यैखिष्वहि
व्यैखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यैखिष्यत
व्यैखिष्येताम्
व्यैखिष्यन्त
मध्यम
व्यैखिष्यथाः
व्यैखिष्येथाम्
व्यैखिष्यध्वम्
उत्तम
व्यैखिष्ये
व्यैखिष्यावहि
व्यैखिष्यामहि