विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विष्क्यते
विष्क्येते
विष्क्यन्ते
मध्यम
विष्क्यसे
विष्क्येथे
विष्क्यध्वे
उत्तम
विष्क्ये
विष्क्यावहे
विष्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विष्कयाञ्चक्रे / विष्कयांचक्रे / विष्कयाम्बभूवे / विष्कयांबभूवे / विष्कयामाहे
विष्कयाञ्चक्राते / विष्कयांचक्राते / विष्कयाम्बभूवाते / विष्कयांबभूवाते / विष्कयामासाते
विष्कयाञ्चक्रिरे / विष्कयांचक्रिरे / विष्कयाम्बभूविरे / विष्कयांबभूविरे / विष्कयामासिरे
मध्यम
विष्कयाञ्चकृषे / विष्कयांचकृषे / विष्कयाम्बभूविषे / विष्कयांबभूविषे / विष्कयामासिषे
विष्कयाञ्चक्राथे / विष्कयांचक्राथे / विष्कयाम्बभूवाथे / विष्कयांबभूवाथे / विष्कयामासाथे
विष्कयाञ्चकृढ्वे / विष्कयांचकृढ्वे / विष्कयाम्बभूविध्वे / विष्कयांबभूविध्वे / विष्कयाम्बभूविढ्वे / विष्कयांबभूविढ्वे / विष्कयामासिध्वे
उत्तम
विष्कयाञ्चक्रे / विष्कयांचक्रे / विष्कयाम्बभूवे / विष्कयांबभूवे / विष्कयामाहे
विष्कयाञ्चकृवहे / विष्कयांचकृवहे / विष्कयाम्बभूविवहे / विष्कयांबभूविवहे / विष्कयामासिवहे
विष्कयाञ्चकृमहे / विष्कयांचकृमहे / विष्कयाम्बभूविमहे / विष्कयांबभूविमहे / विष्कयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विष्किता / विष्कयिता
विष्कितारौ / विष्कयितारौ
विष्कितारः / विष्कयितारः
मध्यम
विष्कितासे / विष्कयितासे
विष्कितासाथे / विष्कयितासाथे
विष्किताध्वे / विष्कयिताध्वे
उत्तम
विष्किताहे / विष्कयिताहे
विष्कितास्वहे / विष्कयितास्वहे
विष्कितास्महे / विष्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विष्किष्यते / विष्कयिष्यते
विष्किष्येते / विष्कयिष्येते
विष्किष्यन्ते / विष्कयिष्यन्ते
मध्यम
विष्किष्यसे / विष्कयिष्यसे
विष्किष्येथे / विष्कयिष्येथे
विष्किष्यध्वे / विष्कयिष्यध्वे
उत्तम
विष्किष्ये / विष्कयिष्ये
विष्किष्यावहे / विष्कयिष्यावहे
विष्किष्यामहे / विष्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विष्क्यताम्
विष्क्येताम्
विष्क्यन्ताम्
मध्यम
विष्क्यस्व
विष्क्येथाम्
विष्क्यध्वम्
उत्तम
विष्क्यै
विष्क्यावहै
विष्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविष्क्यत
अविष्क्येताम्
अविष्क्यन्त
मध्यम
अविष्क्यथाः
अविष्क्येथाम्
अविष्क्यध्वम्
उत्तम
अविष्क्ये
अविष्क्यावहि
अविष्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विष्क्येत
विष्क्येयाताम्
विष्क्येरन्
मध्यम
विष्क्येथाः
विष्क्येयाथाम्
विष्क्येध्वम्
उत्तम
विष्क्येय
विष्क्येवहि
विष्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विष्किषीष्ट / विष्कयिषीष्ट
विष्किषीयास्ताम् / विष्कयिषीयास्ताम्
विष्किषीरन् / विष्कयिषीरन्
मध्यम
विष्किषीष्ठाः / विष्कयिषीष्ठाः
विष्किषीयास्थाम् / विष्कयिषीयास्थाम्
विष्किषीध्वम् / विष्कयिषीढ्वम् / विष्कयिषीध्वम्
उत्तम
विष्किषीय / विष्कयिषीय
विष्किषीवहि / विष्कयिषीवहि
विष्किषीमहि / विष्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविष्कि
अविष्किषाताम् / अविष्कयिषाताम्
अविष्किषत / अविष्कयिषत
मध्यम
अविष्किष्ठाः / अविष्कयिष्ठाः
अविष्किषाथाम् / अविष्कयिषाथाम्
अविष्किढ्वम् / अविष्कयिढ्वम् / अविष्कयिध्वम्
उत्तम
अविष्किषि / अविष्कयिषि
अविष्किष्वहि / अविष्कयिष्वहि
अविष्किष्महि / अविष्कयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविष्किष्यत / अविष्कयिष्यत
अविष्किष्येताम् / अविष्कयिष्येताम्
अविष्किष्यन्त / अविष्कयिष्यन्त
मध्यम
अविष्किष्यथाः / अविष्कयिष्यथाः
अविष्किष्येथाम् / अविष्कयिष्येथाम्
अविष्किष्यध्वम् / अविष्कयिष्यध्वम्
उत्तम
अविष्किष्ये / अविष्कयिष्ये
अविष्किष्यावहि / अविष्कयिष्यावहि
अविष्किष्यामहि / अविष्कयिष्यामहि