विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विष्कयते
विष्कयेते
विष्कयन्ते
मध्यम
विष्कयसे
विष्कयेथे
विष्कयध्वे
उत्तम
विष्कये
विष्कयावहे
विष्कयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विष्कयाञ्चक्रे / विष्कयांचक्रे / विष्कयाम्बभूव / विष्कयांबभूव / विष्कयामास
विष्कयाञ्चक्राते / विष्कयांचक्राते / विष्कयाम्बभूवतुः / विष्कयांबभूवतुः / विष्कयामासतुः
विष्कयाञ्चक्रिरे / विष्कयांचक्रिरे / विष्कयाम्बभूवुः / विष्कयांबभूवुः / विष्कयामासुः
मध्यम
विष्कयाञ्चकृषे / विष्कयांचकृषे / विष्कयाम्बभूविथ / विष्कयांबभूविथ / विष्कयामासिथ
विष्कयाञ्चक्राथे / विष्कयांचक्राथे / विष्कयाम्बभूवथुः / विष्कयांबभूवथुः / विष्कयामासथुः
विष्कयाञ्चकृढ्वे / विष्कयांचकृढ्वे / विष्कयाम्बभूव / विष्कयांबभूव / विष्कयामास
उत्तम
विष्कयाञ्चक्रे / विष्कयांचक्रे / विष्कयाम्बभूव / विष्कयांबभूव / विष्कयामास
विष्कयाञ्चकृवहे / विष्कयांचकृवहे / विष्कयाम्बभूविव / विष्कयांबभूविव / विष्कयामासिव
विष्कयाञ्चकृमहे / विष्कयांचकृमहे / विष्कयाम्बभूविम / विष्कयांबभूविम / विष्कयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विष्कयिता
विष्कयितारौ
विष्कयितारः
मध्यम
विष्कयितासे
विष्कयितासाथे
विष्कयिताध्वे
उत्तम
विष्कयिताहे
विष्कयितास्वहे
विष्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विष्कयिष्यते
विष्कयिष्येते
विष्कयिष्यन्ते
मध्यम
विष्कयिष्यसे
विष्कयिष्येथे
विष्कयिष्यध्वे
उत्तम
विष्कयिष्ये
विष्कयिष्यावहे
विष्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विष्कयताम्
विष्कयेताम्
विष्कयन्ताम्
मध्यम
विष्कयस्व
विष्कयेथाम्
विष्कयध्वम्
उत्तम
विष्कयै
विष्कयावहै
विष्कयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविष्कयत
अविष्कयेताम्
अविष्कयन्त
मध्यम
अविष्कयथाः
अविष्कयेथाम्
अविष्कयध्वम्
उत्तम
अविष्कये
अविष्कयावहि
अविष्कयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विष्कयेत
विष्कयेयाताम्
विष्कयेरन्
मध्यम
विष्कयेथाः
विष्कयेयाथाम्
विष्कयेध्वम्
उत्तम
विष्कयेय
विष्कयेवहि
विष्कयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विष्कयिषीष्ट
विष्कयिषीयास्ताम्
विष्कयिषीरन्
मध्यम
विष्कयिषीष्ठाः
विष्कयिषीयास्थाम्
विष्कयिषीढ्वम् / विष्कयिषीध्वम्
उत्तम
विष्कयिषीय
विष्कयिषीवहि
विष्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविविष्कत
अविविष्केताम्
अविविष्कन्त
मध्यम
अविविष्कथाः
अविविष्केथाम्
अविविष्कध्वम्
उत्तम
अविविष्के
अविविष्कावहि
अविविष्कामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविष्कयिष्यत
अविष्कयिष्येताम्
अविष्कयिष्यन्त
मध्यम
अविष्कयिष्यथाः
अविष्कयिष्येथाम्
अविष्कयिष्यध्वम्
उत्तम
अविष्कयिष्ये
अविष्कयिष्यावहि
अविष्कयिष्यामहि