विशातता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विशातता
विशातते
विशातताः
सम्बोधन
विशातते
विशातते
विशातताः
द्वितीया
विशातताम्
विशातते
विशातताः
तृतीया
विशाततया
विशातताभ्याम्
विशातताभिः
चतुर्थी
विशाततायै
विशातताभ्याम्
विशातताभ्यः
पञ्चमी
विशाततायाः
विशातताभ्याम्
विशातताभ्यः
षष्ठी
विशाततायाः
विशाततयोः
विशाततानाम्
सप्तमी
विशाततायाम्
विशाततयोः
विशाततासु
 
एक
द्वि
बहु
प्रथमा
विशातता
विशातते
विशातताः
सम्बोधन
विशातते
विशातते
विशातताः
द्वितीया
विशातताम्
विशातते
विशातताः
तृतीया
विशाततया
विशातताभ्याम्
विशातताभिः
चतुर्थी
विशाततायै
विशातताभ्याम्
विशातताभ्यः
पञ्चमी
विशाततायाः
विशातताभ्याम्
विशातताभ्यः
षष्ठी
विशाततायाः
विशाततयोः
विशाततानाम्
सप्तमी
विशाततायाम्
विशाततयोः
विशाततासु