विशस्तित्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विशस्तित्वम्
विशस्तित्वे
विशस्तित्वानि
सम्बोधन
विशस्तित्व
विशस्तित्वे
विशस्तित्वानि
द्वितीया
विशस्तित्वम्
विशस्तित्वे
विशस्तित्वानि
तृतीया
विशस्तित्वेन
विशस्तित्वाभ्याम्
विशस्तित्वैः
चतुर्थी
विशस्तित्वाय
विशस्तित्वाभ्याम्
विशस्तित्वेभ्यः
पञ्चमी
विशस्तित्वात् / विशस्तित्वाद्
विशस्तित्वाभ्याम्
विशस्तित्वेभ्यः
षष्ठी
विशस्तित्वस्य
विशस्तित्वयोः
विशस्तित्वानाम्
सप्तमी
विशस्तित्वे
विशस्तित्वयोः
विशस्तित्वेषु
 
एक
द्वि
बहु
प्रथमा
विशस्तित्वम्
विशस्तित्वे
विशस्तित्वानि
सम्बोधन
विशस्तित्व
विशस्तित्वे
विशस्तित्वानि
द्वितीया
विशस्तित्वम्
विशस्तित्वे
विशस्तित्वानि
तृतीया
विशस्तित्वेन
विशस्तित्वाभ्याम्
विशस्तित्वैः
चतुर्थी
विशस्तित्वाय
विशस्तित्वाभ्याम्
विशस्तित्वेभ्यः
पञ्चमी
विशस्तित्वात् / विशस्तित्वाद्
विशस्तित्वाभ्याम्
विशस्तित्वेभ्यः
षष्ठी
विशस्तित्वस्य
विशस्तित्वयोः
विशस्तित्वानाम्
सप्तमी
विशस्तित्वे
विशस्तित्वयोः
विशस्तित्वेषु