विभ्राज् - भ्राजृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विभ्राक् / विभ्राग्
विभ्राजौ
विभ्राजः
सम्बोधन
विभ्राक् / विभ्राग्
विभ्राजौ
विभ्राजः
द्वितीया
विभ्राजम्
विभ्राजौ
विभ्राजः
तृतीया
विभ्राजा
विभ्राग्भ्याम्
विभ्राग्भिः
चतुर्थी
विभ्राजे
विभ्राग्भ्याम्
विभ्राग्भ्यः
पञ्चमी
विभ्राजः
विभ्राग्भ्याम्
विभ्राग्भ्यः
षष्ठी
विभ्राजः
विभ्राजोः
विभ्राजाम्
सप्तमी
विभ्राजि
विभ्राजोः
विभ्राक्षु
 
एक
द्वि
बहु
प्रथमा
विभ्राक् / विभ्राग्
विभ्राजौ
विभ्राजः
सम्बोधन
विभ्राक् / विभ्राग्
विभ्राजौ
विभ्राजः
द्वितीया
विभ्राजम्
विभ्राजौ
विभ्राजः
तृतीया
विभ्राजा
विभ्राग्भ्याम्
विभ्राग्भिः
चतुर्थी
विभ्राजे
विभ्राग्भ्याम्
विभ्राग्भ्यः
पञ्चमी
विभ्राजः
विभ्राग्भ्याम्
विभ्राग्भ्यः
षष्ठी
विभ्राजः
विभ्राजोः
विभ्राजाम्
सप्तमी
विभ्राजि
विभ्राजोः
विभ्राक्षु


अन्याः