विद् धातुरूपाणि - विदँ ज्ञाने - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विद्यते
विद्येते
विद्यन्ते
मध्यम
विद्यसे
विद्येथे
विद्यध्वे
उत्तम
विद्ये
विद्यावहे
विद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वेदाञ्चक्रे / वेदांचक्रे / वेदाम्बभूवे / वेदांबभूवे / वेदामाहे / विविदे
वेदाञ्चक्राते / वेदांचक्राते / वेदाम्बभूवाते / वेदांबभूवाते / वेदामासाते / विविदाते
वेदाञ्चक्रिरे / वेदांचक्रिरे / वेदाम्बभूविरे / वेदांबभूविरे / वेदामासिरे / विविदिरे
मध्यम
वेदाञ्चकृषे / वेदांचकृषे / वेदाम्बभूविषे / वेदांबभूविषे / वेदामासिषे / विविदिषे
वेदाञ्चक्राथे / वेदांचक्राथे / वेदाम्बभूवाथे / वेदांबभूवाथे / वेदामासाथे / विविदाथे
वेदाञ्चकृढ्वे / वेदांचकृढ्वे / वेदाम्बभूविध्वे / वेदांबभूविध्वे / वेदाम्बभूविढ्वे / वेदांबभूविढ्वे / वेदामासिध्वे / विविदिध्वे
उत्तम
वेदाञ्चक्रे / वेदांचक्रे / वेदाम्बभूवे / वेदांबभूवे / वेदामाहे / विविदे
वेदाञ्चकृवहे / वेदांचकृवहे / वेदाम्बभूविवहे / वेदांबभूविवहे / वेदामासिवहे / विविदिवहे
वेदाञ्चकृमहे / वेदांचकृमहे / वेदाम्बभूविमहे / वेदांबभूविमहे / वेदामासिमहे / विविदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वेदिता
वेदितारौ
वेदितारः
मध्यम
वेदितासे
वेदितासाथे
वेदिताध्वे
उत्तम
वेदिताहे
वेदितास्वहे
वेदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वेदिष्यते
वेदिष्येते
वेदिष्यन्ते
मध्यम
वेदिष्यसे
वेदिष्येथे
वेदिष्यध्वे
उत्तम
वेदिष्ये
वेदिष्यावहे
वेदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विद्यताम्
विद्येताम्
विद्यन्ताम्
मध्यम
विद्यस्व
विद्येथाम्
विद्यध्वम्
उत्तम
विद्यै
विद्यावहै
विद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविद्यत
अविद्येताम्
अविद्यन्त
मध्यम
अविद्यथाः
अविद्येथाम्
अविद्यध्वम्
उत्तम
अविद्ये
अविद्यावहि
अविद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विद्येत
विद्येयाताम्
विद्येरन्
मध्यम
विद्येथाः
विद्येयाथाम्
विद्येध्वम्
उत्तम
विद्येय
विद्येवहि
विद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेदिषीष्ट
वेदिषीयास्ताम्
वेदिषीरन्
मध्यम
वेदिषीष्ठाः
वेदिषीयास्थाम्
वेदिषीध्वम्
उत्तम
वेदिषीय
वेदिषीवहि
वेदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेदि
अवेदिषाताम्
अवेदिषत
मध्यम
अवेदिष्ठाः
अवेदिषाथाम्
अवेदिढ्वम्
उत्तम
अवेदिषि
अवेदिष्वहि
अवेदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेदिष्यत
अवेदिष्येताम्
अवेदिष्यन्त
मध्यम
अवेदिष्यथाः
अवेदिष्येथाम्
अवेदिष्यध्वम्
उत्तम
अवेदिष्ये
अवेदिष्यावहि
अवेदिष्यामहि