विच्छयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विच्छयितव्या
विच्छयितव्ये
विच्छयितव्याः
द्वितीया
विच्छयितव्याम्
विच्छयितव्ये
विच्छयितव्याः
तृतीया
विच्छयितव्यया
विच्छयितव्याभ्याम्
विच्छयितव्याभिः
चतुर्थी
विच्छयितव्यायै
विच्छयितव्याभ्याम्
विच्छयितव्याभ्यः
पञ्चमी
विच्छयितव्यायाः
विच्छयितव्याभ्याम्
विच्छयितव्याभ्यः
षष्ठी
विच्छयितव्यायाः
विच्छयितव्ययोः
विच्छयितव्यानाम्
सप्तमी
विच्छयितव्यायाम्
विच्छयितव्ययोः
विच्छयितव्यासु
 
एक
द्वि
बहु
प्रथमा
विच्छयितव्या
विच्छयितव्ये
विच्छयितव्याः
द्वितीया
विच्छयितव्याम्
विच्छयितव्ये
विच्छयितव्याः
तृतीया
विच्छयितव्यया
विच्छयितव्याभ्याम्
विच्छयितव्याभिः
चतुर्थी
विच्छयितव्यायै
विच्छयितव्याभ्याम्
विच्छयितव्याभ्यः
पञ्चमी
विच्छयितव्यायाः
विच्छयितव्याभ्याम्
विच्छयितव्याभ्यः
षष्ठी
विच्छयितव्यायाः
विच्छयितव्ययोः
विच्छयितव्यानाम्
सप्तमी
विच्छयितव्यायाम्
विच्छयितव्ययोः
विच्छयितव्यासु


अन्याः