विच्छमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विच्छमाना
विच्छमाने
विच्छमानाः
सम्बोधन
विच्छमाने
विच्छमाने
विच्छमानाः
द्वितीया
विच्छमानाम्
विच्छमाने
विच्छमानाः
तृतीया
विच्छमानया
विच्छमानाभ्याम्
विच्छमानाभिः
चतुर्थी
विच्छमानायै
विच्छमानाभ्याम्
विच्छमानाभ्यः
पञ्चमी
विच्छमानायाः
विच्छमानाभ्याम्
विच्छमानाभ्यः
षष्ठी
विच्छमानायाः
विच्छमानयोः
विच्छमानानाम्
सप्तमी
विच्छमानायाम्
विच्छमानयोः
विच्छमानासु
 
एक
द्वि
बहु
प्रथमा
विच्छमाना
विच्छमाने
विच्छमानाः
सम्बोधन
विच्छमाने
विच्छमाने
विच्छमानाः
द्वितीया
विच्छमानाम्
विच्छमाने
विच्छमानाः
तृतीया
विच्छमानया
विच्छमानाभ्याम्
विच्छमानाभिः
चतुर्थी
विच्छमानायै
विच्छमानाभ्याम्
विच्छमानाभ्यः
पञ्चमी
विच्छमानायाः
विच्छमानाभ्याम्
विच्छमानाभ्यः
षष्ठी
विच्छमानायाः
विच्छमानयोः
विच्छमानानाम्
सप्तमी
विच्छमानायाम्
विच्छमानयोः
विच्छमानासु


अन्याः