विच्छना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विच्छना
विच्छने
विच्छनाः
सम्बोधन
विच्छने
विच्छने
विच्छनाः
द्वितीया
विच्छनाम्
विच्छने
विच्छनाः
तृतीया
विच्छनया
विच्छनाभ्याम्
विच्छनाभिः
चतुर्थी
विच्छनायै
विच्छनाभ्याम्
विच्छनाभ्यः
पञ्चमी
विच्छनायाः
विच्छनाभ्याम्
विच्छनाभ्यः
षष्ठी
विच्छनायाः
विच्छनयोः
विच्छनानाम्
सप्तमी
विच्छनायाम्
विच्छनयोः
विच्छनासु
 
एक
द्वि
बहु
प्रथमा
विच्छना
विच्छने
विच्छनाः
सम्बोधन
विच्छने
विच्छने
विच्छनाः
द्वितीया
विच्छनाम्
विच्छने
विच्छनाः
तृतीया
विच्छनया
विच्छनाभ्याम्
विच्छनाभिः
चतुर्थी
विच्छनायै
विच्छनाभ्याम्
विच्छनाभ्यः
पञ्चमी
विच्छनायाः
विच्छनाभ्याम्
विच्छनाभ्यः
षष्ठी
विच्छनायाः
विच्छनयोः
विच्छनानाम्
सप्तमी
विच्छनायाम्
विच्छनयोः
विच्छनासु


अन्याः