विचेष्टा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचेष्टा
विचेष्टे
विचेष्टाः
सम्बोधन
विचेष्टे
विचेष्टे
विचेष्टाः
द्वितीया
विचेष्टाम्
विचेष्टे
विचेष्टाः
तृतीया
विचेष्टया
विचेष्टाभ्याम्
विचेष्टाभिः
चतुर्थी
विचेष्टायै
विचेष्टाभ्याम्
विचेष्टाभ्यः
पञ्चमी
विचेष्टायाः
विचेष्टाभ्याम्
विचेष्टाभ्यः
षष्ठी
विचेष्टायाः
विचेष्टयोः
विचेष्टानाम्
सप्तमी
विचेष्टायाम्
विचेष्टयोः
विचेष्टासु
 
एक
द्वि
बहु
प्रथमा
विचेष्टा
विचेष्टे
विचेष्टाः
सम्बोधन
विचेष्टे
विचेष्टे
विचेष्टाः
द्वितीया
विचेष्टाम्
विचेष्टे
विचेष्टाः
तृतीया
विचेष्टया
विचेष्टाभ्याम्
विचेष्टाभिः
चतुर्थी
विचेष्टायै
विचेष्टाभ्याम्
विचेष्टाभ्यः
पञ्चमी
विचेष्टायाः
विचेष्टाभ्याम्
विचेष्टाभ्यः
षष्ठी
विचेष्टायाः
विचेष्टयोः
विचेष्टानाम्
सप्तमी
विचेष्टायाम्
विचेष्टयोः
विचेष्टासु


अन्याः