विचितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचितव्या
विचितव्ये
विचितव्याः
सम्बोधन
विचितव्ये
विचितव्ये
विचितव्याः
द्वितीया
विचितव्याम्
विचितव्ये
विचितव्याः
तृतीया
विचितव्यया
विचितव्याभ्याम्
विचितव्याभिः
चतुर्थी
विचितव्यायै
विचितव्याभ्याम्
विचितव्याभ्यः
पञ्चमी
विचितव्यायाः
विचितव्याभ्याम्
विचितव्याभ्यः
षष्ठी
विचितव्यायाः
विचितव्ययोः
विचितव्यानाम्
सप्तमी
विचितव्यायाम्
विचितव्ययोः
विचितव्यासु
 
एक
द्वि
बहु
प्रथमा
विचितव्या
विचितव्ये
विचितव्याः
सम्बोधन
विचितव्ये
विचितव्ये
विचितव्याः
द्वितीया
विचितव्याम्
विचितव्ये
विचितव्याः
तृतीया
विचितव्यया
विचितव्याभ्याम्
विचितव्याभिः
चतुर्थी
विचितव्यायै
विचितव्याभ्याम्
विचितव्याभ्यः
पञ्चमी
विचितव्यायाः
विचितव्याभ्याम्
विचितव्याभ्यः
षष्ठी
विचितव्यायाः
विचितव्ययोः
विचितव्यानाम्
सप्तमी
विचितव्यायाम्
विचितव्ययोः
विचितव्यासु


अन्याः