विगता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विगता
विगते
विगताः
सम्बोधन
विगते
विगते
विगताः
द्वितीया
विगताम्
विगते
विगताः
तृतीया
विगतया
विगताभ्याम्
विगताभिः
चतुर्थी
विगतायै
विगताभ्याम्
विगताभ्यः
पञ्चमी
विगतायाः
विगताभ्याम्
विगताभ्यः
षष्ठी
विगतायाः
विगतयोः
विगतानाम्
सप्तमी
विगतायाम्
विगतयोः
विगतासु
 
एक
द्वि
बहु
प्रथमा
विगता
विगते
विगताः
सम्बोधन
विगते
विगते
विगताः
द्वितीया
विगताम्
विगते
विगताः
तृतीया
विगतया
विगताभ्याम्
विगताभिः
चतुर्थी
विगतायै
विगताभ्याम्
विगताभ्यः
पञ्चमी
विगतायाः
विगताभ्याम्
विगताभ्यः
षष्ठी
विगतायाः
विगतयोः
विगतानाम्
सप्तमी
विगतायाम्
विगतयोः
विगतासु


अन्याः