विक्षता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विक्षता
विक्षते
विक्षताः
सम्बोधन
विक्षते
विक्षते
विक्षताः
द्वितीया
विक्षताम्
विक्षते
विक्षताः
तृतीया
विक्षतया
विक्षताभ्याम्
विक्षताभिः
चतुर्थी
विक्षतायै
विक्षताभ्याम्
विक्षताभ्यः
पञ्चमी
विक्षतायाः
विक्षताभ्याम्
विक्षताभ्यः
षष्ठी
विक्षतायाः
विक्षतयोः
विक्षतानाम्
सप्तमी
विक्षतायाम्
विक्षतयोः
विक्षतासु
 
एक
द्वि
बहु
प्रथमा
विक्षता
विक्षते
विक्षताः
सम्बोधन
विक्षते
विक्षते
विक्षताः
द्वितीया
विक्षताम्
विक्षते
विक्षताः
तृतीया
विक्षतया
विक्षताभ्याम्
विक्षताभिः
चतुर्थी
विक्षतायै
विक्षताभ्याम्
विक्षताभ्यः
पञ्चमी
विक्षतायाः
विक्षताभ्याम्
विक्षताभ्यः
षष्ठी
विक्षतायाः
विक्षतयोः
विक्षतानाम्
सप्तमी
विक्षतायाम्
विक्षतयोः
विक्षतासु


अन्याः