विकथा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विकथा
विकथे
विकथाः
सम्बोधन
विकथे
विकथे
विकथाः
द्वितीया
विकथाम्
विकथे
विकथाः
तृतीया
विकथया
विकथाभ्याम्
विकथाभिः
चतुर्थी
विकथायै
विकथाभ्याम्
विकथाभ्यः
पञ्चमी
विकथायाः
विकथाभ्याम्
विकथाभ्यः
षष्ठी
विकथायाः
विकथयोः
विकथानाम्
सप्तमी
विकथायाम्
विकथयोः
विकथासु
 
एक
द्वि
बहु
प्रथमा
विकथा
विकथे
विकथाः
सम्बोधन
विकथे
विकथे
विकथाः
द्वितीया
विकथाम्
विकथे
विकथाः
तृतीया
विकथया
विकथाभ्याम्
विकथाभिः
चतुर्थी
विकथायै
विकथाभ्याम्
विकथाभ्यः
पञ्चमी
विकथायाः
विकथाभ्याम्
विकथाभ्यः
षष्ठी
विकथायाः
विकथयोः
विकथानाम्
सप्तमी
विकथायाम्
विकथयोः
विकथासु