वास्त्रयुगिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वास्त्रयुगिकम्
वास्त्रयुगिके
वास्त्रयुगिकाणि
सम्बोधन
वास्त्रयुगिक
वास्त्रयुगिके
वास्त्रयुगिकाणि
द्वितीया
वास्त्रयुगिकम्
वास्त्रयुगिके
वास्त्रयुगिकाणि
तृतीया
वास्त्रयुगिकेण
वास्त्रयुगिकाभ्याम्
वास्त्रयुगिकैः
चतुर्थी
वास्त्रयुगिकाय
वास्त्रयुगिकाभ्याम्
वास्त्रयुगिकेभ्यः
पञ्चमी
वास्त्रयुगिकात् / वास्त्रयुगिकाद्
वास्त्रयुगिकाभ्याम्
वास्त्रयुगिकेभ्यः
षष्ठी
वास्त्रयुगिकस्य
वास्त्रयुगिकयोः
वास्त्रयुगिकाणाम्
सप्तमी
वास्त्रयुगिके
वास्त्रयुगिकयोः
वास्त्रयुगिकेषु
 
एक
द्वि
बहु
प्रथमा
वास्त्रयुगिकम्
वास्त्रयुगिके
वास्त्रयुगिकाणि
सम्बोधन
वास्त्रयुगिक
वास्त्रयुगिके
वास्त्रयुगिकाणि
द्वितीया
वास्त्रयुगिकम्
वास्त्रयुगिके
वास्त्रयुगिकाणि
तृतीया
वास्त्रयुगिकेण
वास्त्रयुगिकाभ्याम्
वास्त्रयुगिकैः
चतुर्थी
वास्त्रयुगिकाय
वास्त्रयुगिकाभ्याम्
वास्त्रयुगिकेभ्यः
पञ्चमी
वास्त्रयुगिकात् / वास्त्रयुगिकाद्
वास्त्रयुगिकाभ्याम्
वास्त्रयुगिकेभ्यः
षष्ठी
वास्त्रयुगिकस्य
वास्त्रयुगिकयोः
वास्त्रयुगिकाणाम्
सप्तमी
वास्त्रयुगिके
वास्त्रयुगिकयोः
वास्त्रयुगिकेषु


अन्याः