वास्तोष्पतीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वास्तोष्पतीया
वास्तोष्पतीये
वास्तोष्पतीयाः
सम्बोधन
वास्तोष्पतीये
वास्तोष्पतीये
वास्तोष्पतीयाः
द्वितीया
वास्तोष्पतीयाम्
वास्तोष्पतीये
वास्तोष्पतीयाः
तृतीया
वास्तोष्पतीयया
वास्तोष्पतीयाभ्याम्
वास्तोष्पतीयाभिः
चतुर्थी
वास्तोष्पतीयायै
वास्तोष्पतीयाभ्याम्
वास्तोष्पतीयाभ्यः
पञ्चमी
वास्तोष्पतीयायाः
वास्तोष्पतीयाभ्याम्
वास्तोष्पतीयाभ्यः
षष्ठी
वास्तोष्पतीयायाः
वास्तोष्पतीययोः
वास्तोष्पतीयानाम्
सप्तमी
वास्तोष्पतीयायाम्
वास्तोष्पतीययोः
वास्तोष्पतीयासु
 
एक
द्वि
बहु
प्रथमा
वास्तोष्पतीया
वास्तोष्पतीये
वास्तोष्पतीयाः
सम्बोधन
वास्तोष्पतीये
वास्तोष्पतीये
वास्तोष्पतीयाः
द्वितीया
वास्तोष्पतीयाम्
वास्तोष्पतीये
वास्तोष्पतीयाः
तृतीया
वास्तोष्पतीयया
वास्तोष्पतीयाभ्याम्
वास्तोष्पतीयाभिः
चतुर्थी
वास्तोष्पतीयायै
वास्तोष्पतीयाभ्याम्
वास्तोष्पतीयाभ्यः
पञ्चमी
वास्तोष्पतीयायाः
वास्तोष्पतीयाभ्याम्
वास्तोष्पतीयाभ्यः
षष्ठी
वास्तोष्पतीयायाः
वास्तोष्पतीययोः
वास्तोष्पतीयानाम्
सप्तमी
वास्तोष्पतीयायाम्
वास्तोष्पतीययोः
वास्तोष्पतीयासु


अन्याः