वासिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासिता
वासिते
वासिताः
सम्बोधन
वासिते
वासिते
वासिताः
द्वितीया
वासिताम्
वासिते
वासिताः
तृतीया
वासितया
वासिताभ्याम्
वासिताभिः
चतुर्थी
वासितायै
वासिताभ्याम्
वासिताभ्यः
पञ्चमी
वासितायाः
वासिताभ्याम्
वासिताभ्यः
षष्ठी
वासितायाः
वासितयोः
वासितानाम्
सप्तमी
वासितायाम्
वासितयोः
वासितासु
 
एक
द्वि
बहु
प्रथमा
वासिता
वासिते
वासिताः
सम्बोधन
वासिते
वासिते
वासिताः
द्वितीया
वासिताम्
वासिते
वासिताः
तृतीया
वासितया
वासिताभ्याम्
वासिताभिः
चतुर्थी
वासितायै
वासिताभ्याम्
वासिताभ्यः
पञ्चमी
वासितायाः
वासिताभ्याम्
वासिताभ्यः
षष्ठी
वासितायाः
वासितयोः
वासितानाम्
सप्तमी
वासितायाम्
वासितयोः
वासितासु


अन्याः