वासिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासिका
वासिके
वासिकाः
सम्बोधन
वासिके
वासिके
वासिकाः
द्वितीया
वासिकाम्
वासिके
वासिकाः
तृतीया
वासिकया
वासिकाभ्याम्
वासिकाभिः
चतुर्थी
वासिकायै
वासिकाभ्याम्
वासिकाभ्यः
पञ्चमी
वासिकायाः
वासिकाभ्याम्
वासिकाभ्यः
षष्ठी
वासिकायाः
वासिकयोः
वासिकानाम्
सप्तमी
वासिकायाम्
वासिकयोः
वासिकासु
 
एक
द्वि
बहु
प्रथमा
वासिका
वासिके
वासिकाः
सम्बोधन
वासिके
वासिके
वासिकाः
द्वितीया
वासिकाम्
वासिके
वासिकाः
तृतीया
वासिकया
वासिकाभ्याम्
वासिकाभिः
चतुर्थी
वासिकायै
वासिकाभ्याम्
वासिकाभ्यः
पञ्चमी
वासिकायाः
वासिकाभ्याम्
वासिकाभ्यः
षष्ठी
वासिकायाः
वासिकयोः
वासिकानाम्
सप्तमी
वासिकायाम्
वासिकयोः
वासिकासु