वासवदत्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासवदत्ता
वासवदत्ते
वासवदत्ताः
सम्बोधन
वासवदत्ते
वासवदत्ते
वासवदत्ताः
द्वितीया
वासवदत्ताम्
वासवदत्ते
वासवदत्ताः
तृतीया
वासवदत्तया
वासवदत्ताभ्याम्
वासवदत्ताभिः
चतुर्थी
वासवदत्तायै
वासवदत्ताभ्याम्
वासवदत्ताभ्यः
पञ्चमी
वासवदत्तायाः
वासवदत्ताभ्याम्
वासवदत्ताभ्यः
षष्ठी
वासवदत्तायाः
वासवदत्तयोः
वासवदत्तानाम्
सप्तमी
वासवदत्तायाम्
वासवदत्तयोः
वासवदत्तासु
 
एक
द्वि
बहु
प्रथमा
वासवदत्ता
वासवदत्ते
वासवदत्ताः
सम्बोधन
वासवदत्ते
वासवदत्ते
वासवदत्ताः
द्वितीया
वासवदत्ताम्
वासवदत्ते
वासवदत्ताः
तृतीया
वासवदत्तया
वासवदत्ताभ्याम्
वासवदत्ताभिः
चतुर्थी
वासवदत्तायै
वासवदत्ताभ्याम्
वासवदत्ताभ्यः
पञ्चमी
वासवदत्तायाः
वासवदत्ताभ्याम्
वासवदत्ताभ्यः
षष्ठी
वासवदत्तायाः
वासवदत्तयोः
वासवदत्तानाम्
सप्तमी
वासवदत्तायाम्
वासवदत्तयोः
वासवदत्तासु