वासयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासयितव्या
वासयितव्ये
वासयितव्याः
सम्बोधन
वासयितव्ये
वासयितव्ये
वासयितव्याः
द्वितीया
वासयितव्याम्
वासयितव्ये
वासयितव्याः
तृतीया
वासयितव्यया
वासयितव्याभ्याम्
वासयितव्याभिः
चतुर्थी
वासयितव्यायै
वासयितव्याभ्याम्
वासयितव्याभ्यः
पञ्चमी
वासयितव्यायाः
वासयितव्याभ्याम्
वासयितव्याभ्यः
षष्ठी
वासयितव्यायाः
वासयितव्ययोः
वासयितव्यानाम्
सप्तमी
वासयितव्यायाम्
वासयितव्ययोः
वासयितव्यासु
 
एक
द्वि
बहु
प्रथमा
वासयितव्या
वासयितव्ये
वासयितव्याः
सम्बोधन
वासयितव्ये
वासयितव्ये
वासयितव्याः
द्वितीया
वासयितव्याम्
वासयितव्ये
वासयितव्याः
तृतीया
वासयितव्यया
वासयितव्याभ्याम्
वासयितव्याभिः
चतुर्थी
वासयितव्यायै
वासयितव्याभ्याम्
वासयितव्याभ्यः
पञ्चमी
वासयितव्यायाः
वासयितव्याभ्याम्
वासयितव्याभ्यः
षष्ठी
वासयितव्यायाः
वासयितव्ययोः
वासयितव्यानाम्
सप्तमी
वासयितव्यायाम्
वासयितव्ययोः
वासयितव्यासु


अन्याः