वासनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासनीया
वासनीये
वासनीयाः
सम्बोधन
वासनीये
वासनीये
वासनीयाः
द्वितीया
वासनीयाम्
वासनीये
वासनीयाः
तृतीया
वासनीयया
वासनीयाभ्याम्
वासनीयाभिः
चतुर्थी
वासनीयायै
वासनीयाभ्याम्
वासनीयाभ्यः
पञ्चमी
वासनीयायाः
वासनीयाभ्याम्
वासनीयाभ्यः
षष्ठी
वासनीयायाः
वासनीययोः
वासनीयानाम्
सप्तमी
वासनीयायाम्
वासनीययोः
वासनीयासु
 
एक
द्वि
बहु
प्रथमा
वासनीया
वासनीये
वासनीयाः
सम्बोधन
वासनीये
वासनीये
वासनीयाः
द्वितीया
वासनीयाम्
वासनीये
वासनीयाः
तृतीया
वासनीयया
वासनीयाभ्याम्
वासनीयाभिः
चतुर्थी
वासनीयायै
वासनीयाभ्याम्
वासनीयाभ्यः
पञ्चमी
वासनीयायाः
वासनीयाभ्याम्
वासनीयाभ्यः
षष्ठी
वासनीयायाः
वासनीययोः
वासनीयानाम्
सप्तमी
वासनीयायाम्
वासनीययोः
वासनीयासु


अन्याः