वाष्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाष्या
वाष्ये
वाष्याः
सम्बोधन
वाष्ये
वाष्ये
वाष्याः
द्वितीया
वाष्याम्
वाष्ये
वाष्याः
तृतीया
वाष्यया
वाष्याभ्याम्
वाष्याभिः
चतुर्थी
वाष्यायै
वाष्याभ्याम्
वाष्याभ्यः
पञ्चमी
वाष्यायाः
वाष्याभ्याम्
वाष्याभ्यः
षष्ठी
वाष्यायाः
वाष्ययोः
वाष्याणाम्
सप्तमी
वाष्यायाम्
वाष्ययोः
वाष्यासु
 
एक
द्वि
बहु
प्रथमा
वाष्या
वाष्ये
वाष्याः
सम्बोधन
वाष्ये
वाष्ये
वाष्याः
द्वितीया
वाष्याम्
वाष्ये
वाष्याः
तृतीया
वाष्यया
वाष्याभ्याम्
वाष्याभिः
चतुर्थी
वाष्यायै
वाष्याभ्याम्
वाष्याभ्यः
पञ्चमी
वाष्यायाः
वाष्याभ्याम्
वाष्याभ्यः
षष्ठी
वाष्यायाः
वाष्ययोः
वाष्याणाम्
सप्तमी
वाष्यायाम्
वाष्ययोः
वाष्यासु


अन्याः