वाषिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाषिका
वाषिके
वाषिकाः
सम्बोधन
वाषिके
वाषिके
वाषिकाः
द्वितीया
वाषिकाम्
वाषिके
वाषिकाः
तृतीया
वाषिकया
वाषिकाभ्याम्
वाषिकाभिः
चतुर्थी
वाषिकायै
वाषिकाभ्याम्
वाषिकाभ्यः
पञ्चमी
वाषिकायाः
वाषिकाभ्याम्
वाषिकाभ्यः
षष्ठी
वाषिकायाः
वाषिकयोः
वाषिकाणाम्
सप्तमी
वाषिकायाम्
वाषिकयोः
वाषिकासु
 
एक
द्वि
बहु
प्रथमा
वाषिका
वाषिके
वाषिकाः
सम्बोधन
वाषिके
वाषिके
वाषिकाः
द्वितीया
वाषिकाम्
वाषिके
वाषिकाः
तृतीया
वाषिकया
वाषिकाभ्याम्
वाषिकाभिः
चतुर्थी
वाषिकायै
वाषिकाभ्याम्
वाषिकाभ्यः
पञ्चमी
वाषिकायाः
वाषिकाभ्याम्
वाषिकाभ्यः
षष्ठी
वाषिकायाः
वाषिकयोः
वाषिकाणाम्
सप्तमी
वाषिकायाम्
वाषिकयोः
वाषिकासु