वाश्यमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाश्यमाना
वाश्यमाने
वाश्यमानाः
सम्बोधन
वाश्यमाने
वाश्यमाने
वाश्यमानाः
द्वितीया
वाश्यमानाम्
वाश्यमाने
वाश्यमानाः
तृतीया
वाश्यमानया
वाश्यमानाभ्याम्
वाश्यमानाभिः
चतुर्थी
वाश्यमानायै
वाश्यमानाभ्याम्
वाश्यमानाभ्यः
पञ्चमी
वाश्यमानायाः
वाश्यमानाभ्याम्
वाश्यमानाभ्यः
षष्ठी
वाश्यमानायाः
वाश्यमानयोः
वाश्यमानानाम्
सप्तमी
वाश्यमानायाम्
वाश्यमानयोः
वाश्यमानासु
 
एक
द्वि
बहु
प्रथमा
वाश्यमाना
वाश्यमाने
वाश्यमानाः
सम्बोधन
वाश्यमाने
वाश्यमाने
वाश्यमानाः
द्वितीया
वाश्यमानाम्
वाश्यमाने
वाश्यमानाः
तृतीया
वाश्यमानया
वाश्यमानाभ्याम्
वाश्यमानाभिः
चतुर्थी
वाश्यमानायै
वाश्यमानाभ्याम्
वाश्यमानाभ्यः
पञ्चमी
वाश्यमानायाः
वाश्यमानाभ्याम्
वाश्यमानाभ्यः
षष्ठी
वाश्यमानायाः
वाश्यमानयोः
वाश्यमानानाम्
सप्तमी
वाश्यमानायाम्
वाश्यमानयोः
वाश्यमानासु


अन्याः