वाशिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाशिता
वाशिते
वाशिताः
सम्बोधन
वाशिते
वाशिते
वाशिताः
द्वितीया
वाशिताम्
वाशिते
वाशिताः
तृतीया
वाशितया
वाशिताभ्याम्
वाशिताभिः
चतुर्थी
वाशितायै
वाशिताभ्याम्
वाशिताभ्यः
पञ्चमी
वाशितायाः
वाशिताभ्याम्
वाशिताभ्यः
षष्ठी
वाशितायाः
वाशितयोः
वाशितानाम्
सप्तमी
वाशितायाम्
वाशितयोः
वाशितासु
 
एक
द्वि
बहु
प्रथमा
वाशिता
वाशिते
वाशिताः
सम्बोधन
वाशिते
वाशिते
वाशिताः
द्वितीया
वाशिताम्
वाशिते
वाशिताः
तृतीया
वाशितया
वाशिताभ्याम्
वाशिताभिः
चतुर्थी
वाशितायै
वाशिताभ्याम्
वाशिताभ्यः
पञ्चमी
वाशितायाः
वाशिताभ्याम्
वाशिताभ्यः
षष्ठी
वाशितायाः
वाशितयोः
वाशितानाम्
सप्तमी
वाशितायाम्
वाशितयोः
वाशितासु


अन्याः