वाशितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाशितव्या
वाशितव्ये
वाशितव्याः
सम्बोधन
वाशितव्ये
वाशितव्ये
वाशितव्याः
द्वितीया
वाशितव्याम्
वाशितव्ये
वाशितव्याः
तृतीया
वाशितव्यया
वाशितव्याभ्याम्
वाशितव्याभिः
चतुर्थी
वाशितव्यायै
वाशितव्याभ्याम्
वाशितव्याभ्यः
पञ्चमी
वाशितव्यायाः
वाशितव्याभ्याम्
वाशितव्याभ्यः
षष्ठी
वाशितव्यायाः
वाशितव्ययोः
वाशितव्यानाम्
सप्तमी
वाशितव्यायाम्
वाशितव्ययोः
वाशितव्यासु
 
एक
द्वि
बहु
प्रथमा
वाशितव्या
वाशितव्ये
वाशितव्याः
सम्बोधन
वाशितव्ये
वाशितव्ये
वाशितव्याः
द्वितीया
वाशितव्याम्
वाशितव्ये
वाशितव्याः
तृतीया
वाशितव्यया
वाशितव्याभ्याम्
वाशितव्याभिः
चतुर्थी
वाशितव्यायै
वाशितव्याभ्याम्
वाशितव्याभ्यः
पञ्चमी
वाशितव्यायाः
वाशितव्याभ्याम्
वाशितव्याभ्यः
षष्ठी
वाशितव्यायाः
वाशितव्ययोः
वाशितव्यानाम्
सप्तमी
वाशितव्यायाम्
वाशितव्ययोः
वाशितव्यासु


अन्याः