वावृत्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वावृत्या
वावृत्ये
वावृत्याः
सम्बोधन
वावृत्ये
वावृत्ये
वावृत्याः
द्वितीया
वावृत्याम्
वावृत्ये
वावृत्याः
तृतीया
वावृत्यया
वावृत्याभ्याम्
वावृत्याभिः
चतुर्थी
वावृत्यायै
वावृत्याभ्याम्
वावृत्याभ्यः
पञ्चमी
वावृत्यायाः
वावृत्याभ्याम्
वावृत्याभ्यः
षष्ठी
वावृत्यायाः
वावृत्ययोः
वावृत्यानाम्
सप्तमी
वावृत्यायाम्
वावृत्ययोः
वावृत्यासु
 
एक
द्वि
बहु
प्रथमा
वावृत्या
वावृत्ये
वावृत्याः
सम्बोधन
वावृत्ये
वावृत्ये
वावृत्याः
द्वितीया
वावृत्याम्
वावृत्ये
वावृत्याः
तृतीया
वावृत्यया
वावृत्याभ्याम्
वावृत्याभिः
चतुर्थी
वावृत्यायै
वावृत्याभ्याम्
वावृत्याभ्यः
पञ्चमी
वावृत्यायाः
वावृत्याभ्याम्
वावृत्याभ्यः
षष्ठी
वावृत्यायाः
वावृत्ययोः
वावृत्यानाम्
सप्तमी
वावृत्यायाम्
वावृत्ययोः
वावृत्यासु


अन्याः