वावृत्यमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वावृत्यमाना
वावृत्यमाने
वावृत्यमानाः
सम्बोधन
वावृत्यमाने
वावृत्यमाने
वावृत्यमानाः
द्वितीया
वावृत्यमानाम्
वावृत्यमाने
वावृत्यमानाः
तृतीया
वावृत्यमानया
वावृत्यमानाभ्याम्
वावृत्यमानाभिः
चतुर्थी
वावृत्यमानायै
वावृत्यमानाभ्याम्
वावृत्यमानाभ्यः
पञ्चमी
वावृत्यमानायाः
वावृत्यमानाभ्याम्
वावृत्यमानाभ्यः
षष्ठी
वावृत्यमानायाः
वावृत्यमानयोः
वावृत्यमानानाम्
सप्तमी
वावृत्यमानायाम्
वावृत्यमानयोः
वावृत्यमानासु
 
एक
द्वि
बहु
प्रथमा
वावृत्यमाना
वावृत्यमाने
वावृत्यमानाः
सम्बोधन
वावृत्यमाने
वावृत्यमाने
वावृत्यमानाः
द्वितीया
वावृत्यमानाम्
वावृत्यमाने
वावृत्यमानाः
तृतीया
वावृत्यमानया
वावृत्यमानाभ्याम्
वावृत्यमानाभिः
चतुर्थी
वावृत्यमानायै
वावृत्यमानाभ्याम्
वावृत्यमानाभ्यः
पञ्चमी
वावृत्यमानायाः
वावृत्यमानाभ्याम्
वावृत्यमानाभ्यः
षष्ठी
वावृत्यमानायाः
वावृत्यमानयोः
वावृत्यमानानाम्
सप्तमी
वावृत्यमानायाम्
वावृत्यमानयोः
वावृत्यमानासु


अन्याः