वावृत्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वावृत्ता
वावृत्ते
वावृत्ताः
सम्बोधन
वावृत्ते
वावृत्ते
वावृत्ताः
द्वितीया
वावृत्ताम्
वावृत्ते
वावृत्ताः
तृतीया
वावृत्तया
वावृत्ताभ्याम्
वावृत्ताभिः
चतुर्थी
वावृत्तायै
वावृत्ताभ्याम्
वावृत्ताभ्यः
पञ्चमी
वावृत्तायाः
वावृत्ताभ्याम्
वावृत्ताभ्यः
षष्ठी
वावृत्तायाः
वावृत्तयोः
वावृत्तानाम्
सप्तमी
वावृत्तायाम्
वावृत्तयोः
वावृत्तासु
 
एक
द्वि
बहु
प्रथमा
वावृत्ता
वावृत्ते
वावृत्ताः
सम्बोधन
वावृत्ते
वावृत्ते
वावृत्ताः
द्वितीया
वावृत्ताम्
वावृत्ते
वावृत्ताः
तृतीया
वावृत्तया
वावृत्ताभ्याम्
वावृत्ताभिः
चतुर्थी
वावृत्तायै
वावृत्ताभ्याम्
वावृत्ताभ्यः
पञ्चमी
वावृत्तायाः
वावृत्ताभ्याम्
वावृत्ताभ्यः
षष्ठी
वावृत्तायाः
वावृत्तयोः
वावृत्तानाम्
सप्तमी
वावृत्तायाम्
वावृत्तयोः
वावृत्तासु


अन्याः