वावृता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वावृता
वावृते
वावृताः
सम्बोधन
वावृते
वावृते
वावृताः
द्वितीया
वावृताम्
वावृते
वावृताः
तृतीया
वावृतया
वावृताभ्याम्
वावृताभिः
चतुर्थी
वावृतायै
वावृताभ्याम्
वावृताभ्यः
पञ्चमी
वावृतायाः
वावृताभ्याम्
वावृताभ्यः
षष्ठी
वावृतायाः
वावृतयोः
वावृतानाम्
सप्तमी
वावृतायाम्
वावृतयोः
वावृतासु
 
एक
द्वि
बहु
प्रथमा
वावृता
वावृते
वावृताः
सम्बोधन
वावृते
वावृते
वावृताः
द्वितीया
वावृताम्
वावृते
वावृताः
तृतीया
वावृतया
वावृताभ्याम्
वावृताभिः
चतुर्थी
वावृतायै
वावृताभ्याम्
वावृताभ्यः
पञ्चमी
वावृतायाः
वावृताभ्याम्
वावृताभ्यः
षष्ठी
वावृतायाः
वावृतयोः
वावृतानाम्
सप्तमी
वावृतायाम्
वावृतयोः
वावृतासु


अन्याः