वावर्तितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वावर्तितव्या
वावर्तितव्ये
वावर्तितव्याः
सम्बोधन
वावर्तितव्ये
वावर्तितव्ये
वावर्तितव्याः
द्वितीया
वावर्तितव्याम्
वावर्तितव्ये
वावर्तितव्याः
तृतीया
वावर्तितव्यया
वावर्तितव्याभ्याम्
वावर्तितव्याभिः
चतुर्थी
वावर्तितव्यायै
वावर्तितव्याभ्याम्
वावर्तितव्याभ्यः
पञ्चमी
वावर्तितव्यायाः
वावर्तितव्याभ्याम्
वावर्तितव्याभ्यः
षष्ठी
वावर्तितव्यायाः
वावर्तितव्ययोः
वावर्तितव्यानाम्
सप्तमी
वावर्तितव्यायाम्
वावर्तितव्ययोः
वावर्तितव्यासु
 
एक
द्वि
बहु
प्रथमा
वावर्तितव्या
वावर्तितव्ये
वावर्तितव्याः
सम्बोधन
वावर्तितव्ये
वावर्तितव्ये
वावर्तितव्याः
द्वितीया
वावर्तितव्याम्
वावर्तितव्ये
वावर्तितव्याः
तृतीया
वावर्तितव्यया
वावर्तितव्याभ्याम्
वावर्तितव्याभिः
चतुर्थी
वावर्तितव्यायै
वावर्तितव्याभ्याम्
वावर्तितव्याभ्यः
पञ्चमी
वावर्तितव्यायाः
वावर्तितव्याभ्याम्
वावर्तितव्याभ्यः
षष्ठी
वावर्तितव्यायाः
वावर्तितव्ययोः
वावर्तितव्यानाम्
सप्तमी
वावर्तितव्यायाम्
वावर्तितव्ययोः
वावर्तितव्यासु


अन्याः