वावर्तिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वावर्तिका
वावर्तिके
वावर्तिकाः
सम्बोधन
वावर्तिके
वावर्तिके
वावर्तिकाः
द्वितीया
वावर्तिकाम्
वावर्तिके
वावर्तिकाः
तृतीया
वावर्तिकया
वावर्तिकाभ्याम्
वावर्तिकाभिः
चतुर्थी
वावर्तिकायै
वावर्तिकाभ्याम्
वावर्तिकाभ्यः
पञ्चमी
वावर्तिकायाः
वावर्तिकाभ्याम्
वावर्तिकाभ्यः
षष्ठी
वावर्तिकायाः
वावर्तिकयोः
वावर्तिकानाम्
सप्तमी
वावर्तिकायाम्
वावर्तिकयोः
वावर्तिकासु
 
एक
द्वि
बहु
प्रथमा
वावर्तिका
वावर्तिके
वावर्तिकाः
सम्बोधन
वावर्तिके
वावर्तिके
वावर्तिकाः
द्वितीया
वावर्तिकाम्
वावर्तिके
वावर्तिकाः
तृतीया
वावर्तिकया
वावर्तिकाभ्याम्
वावर्तिकाभिः
चतुर्थी
वावर्तिकायै
वावर्तिकाभ्याम्
वावर्तिकाभ्यः
पञ्चमी
वावर्तिकायाः
वावर्तिकाभ्याम्
वावर्तिकाभ्यः
षष्ठी
वावर्तिकायाः
वावर्तिकयोः
वावर्तिकानाम्
सप्तमी
वावर्तिकायाम्
वावर्तिकयोः
वावर्तिकासु