वावर्तनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वावर्तनीया
वावर्तनीये
वावर्तनीयाः
सम्बोधन
वावर्तनीये
वावर्तनीये
वावर्तनीयाः
द्वितीया
वावर्तनीयाम्
वावर्तनीये
वावर्तनीयाः
तृतीया
वावर्तनीयया
वावर्तनीयाभ्याम्
वावर्तनीयाभिः
चतुर्थी
वावर्तनीयायै
वावर्तनीयाभ्याम्
वावर्तनीयाभ्यः
पञ्चमी
वावर्तनीयायाः
वावर्तनीयाभ्याम्
वावर्तनीयाभ्यः
षष्ठी
वावर्तनीयायाः
वावर्तनीययोः
वावर्तनीयानाम्
सप्तमी
वावर्तनीयायाम्
वावर्तनीययोः
वावर्तनीयासु
 
एक
द्वि
बहु
प्रथमा
वावर्तनीया
वावर्तनीये
वावर्तनीयाः
सम्बोधन
वावर्तनीये
वावर्तनीये
वावर्तनीयाः
द्वितीया
वावर्तनीयाम्
वावर्तनीये
वावर्तनीयाः
तृतीया
वावर्तनीयया
वावर्तनीयाभ्याम्
वावर्तनीयाभिः
चतुर्थी
वावर्तनीयायै
वावर्तनीयाभ्याम्
वावर्तनीयाभ्यः
पञ्चमी
वावर्तनीयायाः
वावर्तनीयाभ्याम्
वावर्तनीयाभ्यः
षष्ठी
वावर्तनीयायाः
वावर्तनीययोः
वावर्तनीयानाम्
सप्तमी
वावर्तनीयायाम्
वावर्तनीययोः
वावर्तनीयासु


अन्याः