वार्षगण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्षगण्यः
वार्षगण्यौ
वार्षगण्याः
सम्बोधन
वार्षगण्य
वार्षगण्यौ
वार्षगण्याः
द्वितीया
वार्षगण्यम्
वार्षगण्यौ
वार्षगण्यान्
तृतीया
वार्षगण्येन
वार्षगण्याभ्याम्
वार्षगण्यैः
चतुर्थी
वार्षगण्याय
वार्षगण्याभ्याम्
वार्षगण्येभ्यः
पञ्चमी
वार्षगण्यात् / वार्षगण्याद्
वार्षगण्याभ्याम्
वार्षगण्येभ्यः
षष्ठी
वार्षगण्यस्य
वार्षगण्ययोः
वार्षगण्यानाम्
सप्तमी
वार्षगण्ये
वार्षगण्ययोः
वार्षगण्येषु
 
एक
द्वि
बहु
प्रथमा
वार्षगण्यः
वार्षगण्यौ
वार्षगण्याः
सम्बोधन
वार्षगण्य
वार्षगण्यौ
वार्षगण्याः
द्वितीया
वार्षगण्यम्
वार्षगण्यौ
वार्षगण्यान्
तृतीया
वार्षगण्येन
वार्षगण्याभ्याम्
वार्षगण्यैः
चतुर्थी
वार्षगण्याय
वार्षगण्याभ्याम्
वार्षगण्येभ्यः
पञ्चमी
वार्षगण्यात् / वार्षगण्याद्
वार्षगण्याभ्याम्
वार्षगण्येभ्यः
षष्ठी
वार्षगण्यस्य
वार्षगण्ययोः
वार्षगण्यानाम्
सप्तमी
वार्षगण्ये
वार्षगण्ययोः
वार्षगण्येषु