वारिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारिता
वारिते
वारिताः
सम्बोधन
वारिते
वारिते
वारिताः
द्वितीया
वारिताम्
वारिते
वारिताः
तृतीया
वारितया
वारिताभ्याम्
वारिताभिः
चतुर्थी
वारितायै
वारिताभ्याम्
वारिताभ्यः
पञ्चमी
वारितायाः
वारिताभ्याम्
वारिताभ्यः
षष्ठी
वारितायाः
वारितयोः
वारितानाम्
सप्तमी
वारितायाम्
वारितयोः
वारितासु
 
एक
द्वि
बहु
प्रथमा
वारिता
वारिते
वारिताः
सम्बोधन
वारिते
वारिते
वारिताः
द्वितीया
वारिताम्
वारिते
वारिताः
तृतीया
वारितया
वारिताभ्याम्
वारिताभिः
चतुर्थी
वारितायै
वारिताभ्याम्
वारिताभ्यः
पञ्चमी
वारितायाः
वारिताभ्याम्
वारिताभ्यः
षष्ठी
वारितायाः
वारितयोः
वारितानाम्
सप्तमी
वारितायाम्
वारितयोः
वारितासु


अन्याः