वारयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारयितव्या
वारयितव्ये
वारयितव्याः
सम्बोधन
वारयितव्ये
वारयितव्ये
वारयितव्याः
द्वितीया
वारयितव्याम्
वारयितव्ये
वारयितव्याः
तृतीया
वारयितव्यया
वारयितव्याभ्याम्
वारयितव्याभिः
चतुर्थी
वारयितव्यायै
वारयितव्याभ्याम्
वारयितव्याभ्यः
पञ्चमी
वारयितव्यायाः
वारयितव्याभ्याम्
वारयितव्याभ्यः
षष्ठी
वारयितव्यायाः
वारयितव्ययोः
वारयितव्यानाम्
सप्तमी
वारयितव्यायाम्
वारयितव्ययोः
वारयितव्यासु
 
एक
द्वि
बहु
प्रथमा
वारयितव्या
वारयितव्ये
वारयितव्याः
सम्बोधन
वारयितव्ये
वारयितव्ये
वारयितव्याः
द्वितीया
वारयितव्याम्
वारयितव्ये
वारयितव्याः
तृतीया
वारयितव्यया
वारयितव्याभ्याम्
वारयितव्याभिः
चतुर्थी
वारयितव्यायै
वारयितव्याभ्याम्
वारयितव्याभ्यः
पञ्चमी
वारयितव्यायाः
वारयितव्याभ्याम्
वारयितव्याभ्यः
षष्ठी
वारयितव्यायाः
वारयितव्ययोः
वारयितव्यानाम्
सप्तमी
वारयितव्यायाम्
वारयितव्ययोः
वारयितव्यासु


अन्याः