वारणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारणीया
वारणीये
वारणीयाः
सम्बोधन
वारणीये
वारणीये
वारणीयाः
द्वितीया
वारणीयाम्
वारणीये
वारणीयाः
तृतीया
वारणीयया
वारणीयाभ्याम्
वारणीयाभिः
चतुर्थी
वारणीयायै
वारणीयाभ्याम्
वारणीयाभ्यः
पञ्चमी
वारणीयायाः
वारणीयाभ्याम्
वारणीयाभ्यः
षष्ठी
वारणीयायाः
वारणीययोः
वारणीयानाम्
सप्तमी
वारणीयायाम्
वारणीययोः
वारणीयासु
 
एक
द्वि
बहु
प्रथमा
वारणीया
वारणीये
वारणीयाः
सम्बोधन
वारणीये
वारणीये
वारणीयाः
द्वितीया
वारणीयाम्
वारणीये
वारणीयाः
तृतीया
वारणीयया
वारणीयाभ्याम्
वारणीयाभिः
चतुर्थी
वारणीयायै
वारणीयाभ्याम्
वारणीयाभ्यः
पञ्चमी
वारणीयायाः
वारणीयाभ्याम्
वारणीयाभ्यः
षष्ठी
वारणीयायाः
वारणीययोः
वारणीयानाम्
सप्तमी
वारणीयायाम्
वारणीययोः
वारणीयासु


अन्याः