वारणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारणा
वारणे
वारणाः
सम्बोधन
वारणे
वारणे
वारणाः
द्वितीया
वारणाम्
वारणे
वारणाः
तृतीया
वारणया
वारणाभ्याम्
वारणाभिः
चतुर्थी
वारणायै
वारणाभ्याम्
वारणाभ्यः
पञ्चमी
वारणायाः
वारणाभ्याम्
वारणाभ्यः
षष्ठी
वारणायाः
वारणयोः
वारणानाम्
सप्तमी
वारणायाम्
वारणयोः
वारणासु
 
एक
द्वि
बहु
प्रथमा
वारणा
वारणे
वारणाः
सम्बोधन
वारणे
वारणे
वारणाः
द्वितीया
वारणाम्
वारणे
वारणाः
तृतीया
वारणया
वारणाभ्याम्
वारणाभिः
चतुर्थी
वारणायै
वारणाभ्याम्
वारणाभ्यः
पञ्चमी
वारणायाः
वारणाभ्याम्
वारणाभ्यः
षष्ठी
वारणायाः
वारणयोः
वारणानाम्
सप्तमी
वारणायाम्
वारणयोः
वारणासु


अन्याः