वारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारकः
वारकौ
वारकाः
सम्बोधन
वारक
वारकौ
वारकाः
द्वितीया
वारकम्
वारकौ
वारकान्
तृतीया
वारकेण
वारकाभ्याम्
वारकैः
चतुर्थी
वारकाय
वारकाभ्याम्
वारकेभ्यः
पञ्चमी
वारकात् / वारकाद्
वारकाभ्याम्
वारकेभ्यः
षष्ठी
वारकस्य
वारकयोः
वारकाणाम्
सप्तमी
वारके
वारकयोः
वारकेषु
 
एक
द्वि
बहु
प्रथमा
वारकः
वारकौ
वारकाः
सम्बोधन
वारक
वारकौ
वारकाः
द्वितीया
वारकम्
वारकौ
वारकान्
तृतीया
वारकेण
वारकाभ्याम्
वारकैः
चतुर्थी
वारकाय
वारकाभ्याम्
वारकेभ्यः
पञ्चमी
वारकात् / वारकाद्
वारकाभ्याम्
वारकेभ्यः
षष्ठी
वारकस्य
वारकयोः
वारकाणाम्
सप्तमी
वारके
वारकयोः
वारकेषु


अन्याः