वायुदत्तेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वायुदत्तेयम्
वायुदत्तेये
वायुदत्तेयानि
सम्बोधन
वायुदत्तेय
वायुदत्तेये
वायुदत्तेयानि
द्वितीया
वायुदत्तेयम्
वायुदत्तेये
वायुदत्तेयानि
तृतीया
वायुदत्तेयेन
वायुदत्तेयाभ्याम्
वायुदत्तेयैः
चतुर्थी
वायुदत्तेयाय
वायुदत्तेयाभ्याम्
वायुदत्तेयेभ्यः
पञ्चमी
वायुदत्तेयात् / वायुदत्तेयाद्
वायुदत्तेयाभ्याम्
वायुदत्तेयेभ्यः
षष्ठी
वायुदत्तेयस्य
वायुदत्तेययोः
वायुदत्तेयानाम्
सप्तमी
वायुदत्तेये
वायुदत्तेययोः
वायुदत्तेयेषु
 
एक
द्वि
बहु
प्रथमा
वायुदत्तेयम्
वायुदत्तेये
वायुदत्तेयानि
सम्बोधन
वायुदत्तेय
वायुदत्तेये
वायुदत्तेयानि
द्वितीया
वायुदत्तेयम्
वायुदत्तेये
वायुदत्तेयानि
तृतीया
वायुदत्तेयेन
वायुदत्तेयाभ्याम्
वायुदत्तेयैः
चतुर्थी
वायुदत्तेयाय
वायुदत्तेयाभ्याम्
वायुदत्तेयेभ्यः
पञ्चमी
वायुदत्तेयात् / वायुदत्तेयाद्
वायुदत्तेयाभ्याम्
वायुदत्तेयेभ्यः
षष्ठी
वायुदत्तेयस्य
वायुदत्तेययोः
वायुदत्तेयानाम्
सप्तमी
वायुदत्तेये
वायुदत्तेययोः
वायुदत्तेयेषु


अन्याः