वान्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वान्ता
वान्ते
वान्ताः
सम्बोधन
वान्ते
वान्ते
वान्ताः
द्वितीया
वान्ताम्
वान्ते
वान्ताः
तृतीया
वान्तया
वान्ताभ्याम्
वान्ताभिः
चतुर्थी
वान्तायै
वान्ताभ्याम्
वान्ताभ्यः
पञ्चमी
वान्तायाः
वान्ताभ्याम्
वान्ताभ्यः
षष्ठी
वान्तायाः
वान्तयोः
वान्तानाम्
सप्तमी
वान्तायाम्
वान्तयोः
वान्तासु
 
एक
द्वि
बहु
प्रथमा
वान्ता
वान्ते
वान्ताः
सम्बोधन
वान्ते
वान्ते
वान्ताः
द्वितीया
वान्ताम्
वान्ते
वान्ताः
तृतीया
वान्तया
वान्ताभ्याम्
वान्ताभिः
चतुर्थी
वान्तायै
वान्ताभ्याम्
वान्ताभ्यः
पञ्चमी
वान्तायाः
वान्ताभ्याम्
वान्ताभ्यः
षष्ठी
वान्तायाः
वान्तयोः
वान्तानाम्
सप्तमी
वान्तायाम्
वान्तयोः
वान्तासु


अन्याः