वाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाना
वाने
वानाः
सम्बोधन
वाने
वाने
वानाः
द्वितीया
वानाम्
वाने
वानाः
तृतीया
वानया
वानाभ्याम्
वानाभिः
चतुर्थी
वानायै
वानाभ्याम्
वानाभ्यः
पञ्चमी
वानायाः
वानाभ्याम्
वानाभ्यः
षष्ठी
वानायाः
वानयोः
वानानाम्
सप्तमी
वानायाम्
वानयोः
वानासु
 
एक
द्वि
बहु
प्रथमा
वाना
वाने
वानाः
सम्बोधन
वाने
वाने
वानाः
द्वितीया
वानाम्
वाने
वानाः
तृतीया
वानया
वानाभ्याम्
वानाभिः
चतुर्थी
वानायै
वानाभ्याम्
वानाभ्यः
पञ्चमी
वानायाः
वानाभ्याम्
वानाभ्यः
षष्ठी
वानायाः
वानयोः
वानानाम्
सप्तमी
वानायाम्
वानयोः
वानासु


अन्याः