वादयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वादयितव्या
वादयितव्ये
वादयितव्याः
सम्बोधन
वादयितव्ये
वादयितव्ये
वादयितव्याः
द्वितीया
वादयितव्याम्
वादयितव्ये
वादयितव्याः
तृतीया
वादयितव्यया
वादयितव्याभ्याम्
वादयितव्याभिः
चतुर्थी
वादयितव्यायै
वादयितव्याभ्याम्
वादयितव्याभ्यः
पञ्चमी
वादयितव्यायाः
वादयितव्याभ्याम्
वादयितव्याभ्यः
षष्ठी
वादयितव्यायाः
वादयितव्ययोः
वादयितव्यानाम्
सप्तमी
वादयितव्यायाम्
वादयितव्ययोः
वादयितव्यासु
 
एक
द्वि
बहु
प्रथमा
वादयितव्या
वादयितव्ये
वादयितव्याः
सम्बोधन
वादयितव्ये
वादयितव्ये
वादयितव्याः
द्वितीया
वादयितव्याम्
वादयितव्ये
वादयितव्याः
तृतीया
वादयितव्यया
वादयितव्याभ्याम्
वादयितव्याभिः
चतुर्थी
वादयितव्यायै
वादयितव्याभ्याम्
वादयितव्याभ्यः
पञ्चमी
वादयितव्यायाः
वादयितव्याभ्याम्
वादयितव्याभ्यः
षष्ठी
वादयितव्यायाः
वादयितव्ययोः
वादयितव्यानाम्
सप्तमी
वादयितव्यायाम्
वादयितव्ययोः
वादयितव्यासु


अन्याः