वातिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातिता
वातिते
वातिताः
सम्बोधन
वातिते
वातिते
वातिताः
द्वितीया
वातिताम्
वातिते
वातिताः
तृतीया
वातितया
वातिताभ्याम्
वातिताभिः
चतुर्थी
वातितायै
वातिताभ्याम्
वातिताभ्यः
पञ्चमी
वातितायाः
वातिताभ्याम्
वातिताभ्यः
षष्ठी
वातितायाः
वातितयोः
वातितानाम्
सप्तमी
वातितायाम्
वातितयोः
वातितासु
 
एक
द्वि
बहु
प्रथमा
वातिता
वातिते
वातिताः
सम्बोधन
वातिते
वातिते
वातिताः
द्वितीया
वातिताम्
वातिते
वातिताः
तृतीया
वातितया
वातिताभ्याम्
वातिताभिः
चतुर्थी
वातितायै
वातिताभ्याम्
वातिताभ्यः
पञ्चमी
वातितायाः
वातिताभ्याम्
वातिताभ्यः
षष्ठी
वातितायाः
वातितयोः
वातितानाम्
सप्तमी
वातितायाम्
वातितयोः
वातितासु


अन्याः