वाता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाता
वाते
वाताः
सम्बोधन
वाते
वाते
वाताः
द्वितीया
वाताम्
वाते
वाताः
तृतीया
वातया
वाताभ्याम्
वाताभिः
चतुर्थी
वातायै
वाताभ्याम्
वाताभ्यः
पञ्चमी
वातायाः
वाताभ्याम्
वाताभ्यः
षष्ठी
वातायाः
वातयोः
वातानाम्
सप्तमी
वातायाम्
वातयोः
वातासु
 
एक
द्वि
बहु
प्रथमा
वाता
वाते
वाताः
सम्बोधन
वाते
वाते
वाताः
द्वितीया
वाताम्
वाते
वाताः
तृतीया
वातया
वाताभ्याम्
वाताभिः
चतुर्थी
वातायै
वाताभ्याम्
वाताभ्यः
पञ्चमी
वातायाः
वाताभ्याम्
वाताभ्यः
षष्ठी
वातायाः
वातयोः
वातानाम्
सप्तमी
वातायाम्
वातयोः
वातासु


अन्याः