वातायना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातायना
वातायने
वातायनाः
सम्बोधन
वातायने
वातायने
वातायनाः
द्वितीया
वातायनाम्
वातायने
वातायनाः
तृतीया
वातायनया
वातायनाभ्याम्
वातायनाभिः
चतुर्थी
वातायनायै
वातायनाभ्याम्
वातायनाभ्यः
पञ्चमी
वातायनायाः
वातायनाभ्याम्
वातायनाभ्यः
षष्ठी
वातायनायाः
वातायनयोः
वातायनानाम्
सप्तमी
वातायनायाम्
वातायनयोः
वातायनासु
 
एक
द्वि
बहु
प्रथमा
वातायना
वातायने
वातायनाः
सम्बोधन
वातायने
वातायने
वातायनाः
द्वितीया
वातायनाम्
वातायने
वातायनाः
तृतीया
वातायनया
वातायनाभ्याम्
वातायनाभिः
चतुर्थी
वातायनायै
वातायनाभ्याम्
वातायनाभ्यः
पञ्चमी
वातायनायाः
वातायनाभ्याम्
वातायनाभ्यः
षष्ठी
वातायनायाः
वातायनयोः
वातायनानाम्
सप्तमी
वातायनायाम्
वातायनयोः
वातायनासु


अन्याः